Original

व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः ।ऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः ॥ ३५ ॥

Segmented

व्रजन्तम् राक्षसम् प्रेक्ष्य सिंहनादम् प्रचुक्रुशुः ऊचुः च अन्योन्यम् आश्लिष्य संक्रुद्धम् प्रेक्ष्य राक्षसाः

Analysis

Word Lemma Parse
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
प्रचुक्रुशुः प्रक्रुश् pos=v,p=3,n=p,l=lit
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आश्लिष्य आश्लिष् pos=vi
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
राक्षसाः राक्षस pos=n,g=m,c=1,n=p