Original

उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसं ।निष्पपात स वेगेन सभायाः सचिवैर्वृतः ॥ ३३ ॥

Segmented

उद्धृत्य गुण-सम्पन्नम् विमल-अम्बर-वर्चसम् निष्पपात स वेगेन सभायाः सचिवैः वृतः

Analysis

Word Lemma Parse
उद्धृत्य उद्धृ pos=vi
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
विमल विमल pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
सभायाः सभा pos=n,g=f,c=5,n=s
सचिवैः सचिव pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part