Original

तदिदं सत्यमेवाहं करिष्ये प्रियमात्मनः ।वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ।इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत् ॥ ३२ ॥

Segmented

तद् इदम् सत्यम् एव अहम् करिष्ये प्रियम् आत्मनः वैदेहीम् नाशयिष्यामि क्षत्रबन्धुम् अनुव्रताम् इति एवम् उक्त्वा सचिवान् खड्गम् आशु परामृशत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
नाशयिष्यामि नाशय् pos=v,p=1,n=s,l=lrt
क्षत्रबन्धुम् क्षत्रबन्धु pos=n,g=m,c=2,n=s
अनुव्रताम् अनुव्रत pos=a,g=f,c=2,n=s
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सचिवान् सचिव pos=n,g=m,c=2,n=p
खड्गम् खड्ग pos=n,g=m,c=2,n=s
आशु आशु pos=i
परामृशत् परामृश् pos=v,p=3,n=s,l=lan