Original

मायया मम वत्सेन वञ्चनार्थं वनौकसाम् ।किंचिदेव हतं तत्र सीतेयमिति दर्शितम् ॥ ३१ ॥

Segmented

मायया मम वत्सेन वञ्चन-अर्थम् वनौकसाम् किंचिद् एव हतम् तत्र सीता इयम् इति दर्शितम्

Analysis

Word Lemma Parse
मायया माया pos=n,g=f,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
वत्सेन वत्स pos=n,g=m,c=3,n=s
वञ्चन वञ्चन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एव एव pos=i
हतम् हन् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
सीता सीता pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
इति इति pos=i
दर्शितम् दर्शय् pos=va,g=n,c=1,n=s,f=part