Original

प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान् ।दीनो दीनस्वरान्सर्वांस्तानुवाच निशाचरान् ॥ ३० ॥

Segmented

प्रत्यवेक्ष्य तु ताम्र-अक्षः सु घोरः घोर-दर्शनान् दीनो दीन-स्वरान् सर्वान् तान् उवाच निशाचरान्

Analysis

Word Lemma Parse
प्रत्यवेक्ष्य प्रत्यवेक्ष् pos=vi
तु तु pos=i
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
सु सु pos=i
घोरः घोर pos=a,g=m,c=1,n=s
घोर घोर pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p
दीनो दीन pos=a,g=m,c=1,n=s
दीन दीन pos=a,comp=y
स्वरान् स्वर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
निशाचरान् निशाचर pos=n,g=m,c=2,n=p