Original

शूरः शूरेण संगम्य संयुगेष्वपराजितः ।लक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् ॥ ३ ॥

Segmented

शूरः शूरेण संगम्य संयुगेषु अपराजितः लक्ष्मणेन हतः शूरः पुत्रः ते विबुधैः इन्द्रजित्

Analysis

Word Lemma Parse
शूरः शूर pos=n,g=m,c=1,n=s
शूरेण शूर pos=n,g=m,c=3,n=s
संगम्य संगम् pos=vi
संयुगेषु संयुग pos=n,g=n,c=7,n=p
अपराजितः अपराजित pos=a,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शूरः शूर pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विबुधैः विबुध pos=a,g=m,c=8,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s