Original

स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः ।समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ॥ २९ ॥

Segmented

स पुत्र-वध-संतप्तः शूरः क्रोध-वशम् गतः समीक्ष्य रावणो बुद्ध्या सीताम् हन्तुम् व्यवस्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वध वध pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
शूरः शूर pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
रावणो रावण pos=n,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
हन्तुम् हन् pos=vi
व्यवस्यत व्यवसा pos=v,p=3,n=s,l=lan