Original

अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां महत् ।रामलक्ष्मणयोरेव वधाय परमाहवे ॥ २८ ॥

Segmented

अद्य तूर्य-शतैः भीमम् धनुः उत्थाप्यताम् महत् राम-लक्ष्मणयोः एव वधाय परम-आहवे

Analysis

Word Lemma Parse
अद्य अद्य pos=i
तूर्य तूर्य pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
भीमम् भीम pos=a,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्थाप्यताम् उत्थापय् pos=v,p=3,n=s,l=lot
महत् महत् pos=a,g=n,c=1,n=s
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
एव एव pos=i
वधाय वध pos=n,g=m,c=4,n=s
परम परम pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s