Original

तेन मामद्य संयुक्तं रथस्थमिह संयुगे ।प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरंदरः ॥ २६ ॥

Segmented

तेन माम् अद्य संयुक्तम् रथ-स्थम् इह संयुगे प्रतीयात् को ऽद्य माम् आजौ साक्षाद् अपि पुरंदरः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
इह इह pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
प्रतीयात् प्रती pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s
आजौ आजि pos=n,g=m,c=7,n=s
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s