Original

कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् ।देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ॥ २५ ॥

Segmented

कवचम् ब्रह्म-दत्तम् मे यद् आदित्य-सम-प्रभम् देव-असुर-विमर्देषु न भिन्नम् वज्र-शक्तिभिः

Analysis

Word Lemma Parse
कवचम् कवच pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
आदित्य आदित्य pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
विमर्देषु विमर्द pos=n,g=m,c=7,n=p
pos=i
भिन्नम् भिद् pos=va,g=n,c=1,n=s,f=part
वज्र वज्र pos=n,comp=y
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p