Original

मया वर्षसहस्राणि चरित्वा दुश्चरं तपः ।तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः ॥ २३ ॥

Segmented

मया वर्ष-सहस्राणि चरित्वा दुश्चरम् तपः तेषु तेषु अवकाशेषु स्वयम्भूः परितोषितः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
चरित्वा चर् pos=vi
दुश्चरम् दुश्चर pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
अवकाशेषु अवकाश pos=n,g=m,c=7,n=p
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
परितोषितः परितोषय् pos=va,g=m,c=1,n=s,f=part