Original

ततः परमसंक्रुद्धो रावणो राक्षसाधिपः ।अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे ॥ २२ ॥

Segmented

ततः परम-संक्रुद्धः रावणो राक्षस-अधिपः अब्रवीद् रक्षसाम् मध्ये संस्तम्भयिषुः आहवे

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
संस्तम्भयिषुः संस्तम्भयिषु pos=a,g=m,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s