Original

युद्धे हतो महाराज लक्ष्मणेन तवात्मजः ।विभीषणसहायेन मिषतां नो महाद्युते ॥ २ ॥

Segmented

युद्धे हतो महा-राज लक्ष्मणेन ते आत्मजः विभीषण-सहायेन मिषताम् नो महा-द्युति

Analysis

Word Lemma Parse
युद्धे युद्ध pos=n,g=n,c=7,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
विभीषण विभीषण pos=n,comp=y
सहायेन सहाय pos=n,g=m,c=3,n=s
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
नो मद् pos=n,g=,c=2,n=p
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s