Original

दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः ।यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव ॥ १९ ॥

Segmented

दन्तान् विदंः तस्य श्रूयते दशन-स्वनः यन्त्रस्य आवेष्ट् महतो दानवैः इव

Analysis

Word Lemma Parse
दन्तान् दन्त pos=n,g=m,c=2,n=p
विदंः विदंश् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
दशन दशन pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
यन्त्रस्य यन्त्र pos=n,g=n,c=6,n=s
आवेष्ट् आवेष्ट् pos=va,g=n,c=6,n=s,f=part
महतो महत् pos=a,g=n,c=6,n=s
दानवैः दानव pos=n,g=m,c=3,n=p
इव इव pos=i