Original

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः ।दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ १८ ॥

Segmented

तस्य क्रुद्धस्य नेत्राभ्याम् प्रापतन्न् अश्र-बिन्दवः दीप्ताभ्याम् इव दीपाभ्याम् स अर्चिस् स्नेह-बिन्दवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
नेत्राभ्याम् नेत्र pos=n,g=m,c=5,n=d
प्रापतन्न् प्रपत् pos=v,p=3,n=p,l=lan
अश्र अस्र pos=n,comp=y
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p
दीप्ताभ्याम् दीप् pos=va,g=m,c=5,n=d,f=part
इव इव pos=i
दीपाभ्याम् दीप pos=n,g=m,c=5,n=d
pos=i
अर्चिस् अर्चिस् pos=n,g=n,c=6,n=s
स्नेह स्नेह pos=n,comp=y
बिन्दवः बिन्दु pos=n,g=m,c=1,n=p