Original

घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम् ।बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम् ॥ १७ ॥

Segmented

घोरम् प्रकृत्या रूपम् तत् तस्य क्रोध-अग्नि-मूर्छितम् बभूव रूपम् रुद्रस्य क्रुद्धस्य इव दुरासदम्

Analysis

Word Lemma Parse
घोरम् घोर pos=a,g=n,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
क्रोध क्रोध pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
मूर्छितम् मूर्छय् pos=va,g=n,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=1,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
दुरासदम् दुरासद pos=a,g=n,c=1,n=s