Original

एवमादिविलापार्तं रावणं राक्षसाधिपम् ।आविवेश महान्कोपः पुत्रव्यसनसंभवः ॥ १६ ॥

Segmented

एवम् आदि-विलाप-आर्तम् रावणम् राक्षस-अधिपम् आविवेश महान् कोपः पुत्र-व्यसन-सम्भवः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आदि आदि pos=n,comp=y
विलाप विलाप pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
आविवेश आविश् pos=v,p=3,n=s,l=lit
महान् महत् pos=a,g=m,c=1,n=s
कोपः कोप pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s