Original

स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे ।मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः ॥ १५ ॥

Segmented

स त्वम् जीवति सुग्रीवे राघवे च स लक्ष्मणे मम शल्यम् अन् उद्धृत्य क्व गतो ऽसि विहाय नः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
राघवे राघव pos=n,g=m,c=7,n=s
pos=i
pos=i
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
शल्यम् शल्य pos=n,g=n,c=2,n=s
अन् अन् pos=i
उद्धृत्य उद्धृ pos=vi
क्व क्व pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
विहाय विहा pos=vi
नः मद् pos=n,g=,c=2,n=p