Original

यौवराज्यं च लङ्कां च रक्षांसि च परंतप ।मातरं मां च भार्यां च क्व गतोऽसि विहाय नः ॥ १३ ॥

Segmented

यौवराज्यम् च लङ्काम् च रक्षांसि च परंतप मातरम् माम् च भार्याम् च क्व गतो ऽसि विहाय नः

Analysis

Word Lemma Parse
यौवराज्यम् यौवराज्य pos=n,g=n,c=2,n=s
pos=i
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
pos=i
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
क्व क्व pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
विहाय विहा pos=vi
नः मद् pos=n,g=,c=2,n=p