Original

ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम् ।आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥ १ ॥

Segmented

ततः पौलस्त्य-सचिवाः श्रुत्वा च इन्द्रजित् हतम् आचचक्षुः अभिज्ञाय दशग्रीवाय स व्यथाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पौलस्त्य पौलस्त्य pos=n,comp=y
सचिवाः सचिव pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
आचचक्षुः आचक्ष् pos=v,p=3,n=p,l=lit
अभिज्ञाय अभिज्ञा pos=vi
दशग्रीवाय दशग्रीव pos=n,g=m,c=4,n=s
pos=i
व्यथाः व्यथा pos=n,g=m,c=1,n=p