Original

ततोऽब्रवीत्सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः ।प्रगृह्य परिघं घोरं मांसशोणितरूपितम् ॥ ९ ॥

Segmented

ततो ऽब्रवीत् सु संक्रुद्धः वज्रदंष्ट्रो महा-बलः प्रगृह्य परिघम् घोरम् मांस-शोणित-रूपितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
वज्रदंष्ट्रो वज्रदंष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
परिघम् परिघ pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
रूपितम् रूपय् pos=va,g=m,c=2,n=s,f=part