Original

अब्रवीच्च सुसंक्रुद्धो दुर्मुखो नाम राक्षसः ।इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥ ६ ॥

Segmented

अब्रवीत् च सु संक्रुद्धः दुर्मुखो नाम राक्षसः इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
क्षमणीयम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
प्रधर्षणम् प्रधर्षण pos=n,g=n,c=1,n=s