Original

रक्षां चैव विधास्यामि वानराद्रजनीचर ।नागमिष्यति ते दुःखं किंचिदात्मापराधजम् ॥ ५ ॥

Segmented

रक्षाम् च एव विधास्यामि वानराद् रजनीचर न आगमिष्यति ते दुःखम् किंचिद् आत्म-अपराध-जम्

Analysis

Word Lemma Parse
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
विधास्यामि विधा pos=v,p=1,n=s,l=lrt
वानराद् वानर pos=n,g=m,c=5,n=s
रजनीचर रजनीचर pos=n,g=m,c=8,n=s
pos=i
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अपराध अपराध pos=n,comp=y
जम् pos=a,g=n,c=1,n=s