Original

सर्वां सागरपर्यन्तां सशैलवनकाननाम् ।करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ॥ ४ ॥

Segmented

सर्वाम् सागर-पर्यन्ताम् स शैल-वन-काननाम् करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान्

Analysis

Word Lemma Parse
सर्वाम् सर्व pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
पर्यन्ताम् पर्यन्त pos=n,g=f,c=2,n=s
pos=i
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
काननाम् कानन pos=n,g=f,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अवानराम् अवानर pos=a,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
आज्ञापयतु आज्ञापय् pos=v,p=3,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s