Original

सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता ।न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः ॥ ३ ॥

Segmented

सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता न हि मे जीवतो गच्छेत् जीवन् स वन-गोचरः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रमत्ता प्रमद् pos=va,g=m,c=1,n=p,f=part
विश्वस्ता विश्वस् pos=va,g=m,c=1,n=p,f=part
वञ्चिताः वञ्चय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s