Original

देवदानवगन्धर्वाः पिशाचपतगोरगाः ।न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ॥ २ ॥

Segmented

देव-दानव-गन्धर्वाः पिशाच-पतग-उरगाः न त्वाम् धर्षयितुम् शक्ताः किम् पुनः वानरा रणे

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पिशाच पिशाच pos=n,comp=y
पतग पतग pos=n,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
धर्षयितुम् धर्षय् pos=vi
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
वानरा वानर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s