Original

स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् ।अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम् ।साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ॥ १६ ॥

Segmented

स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु-वारुणीम् अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् स अङ्गदम् च हनूमन्तम् रामम् च रण-कुञ्जरम्

Analysis

Word Lemma Parse
स्वस्थाः स्वस्थ pos=a,g=m,c=1,n=p
क्रीडन्तु क्रीड् pos=v,p=3,n=p,l=lot
निश्चिन्ताः निश्चिन्त pos=a,g=m,c=1,n=p
पिबन्तु पा pos=v,p=3,n=p,l=lot
मधु मधु pos=n,comp=y
वारुणीम् वारुणी pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
सह सह pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
pos=i
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
pos=i
रण रण pos=n,comp=y
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s