Original

स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ।एकोऽहं भक्षयिष्यामि तान्सर्वान्हरियूथपान् ॥ १५ ॥

Segmented

स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत-ज्वराः एको ऽहम् भक्षयिष्यामि तान् सर्वान् हरि-यूथपान्

Analysis

Word Lemma Parse
स्वैरम् स्वैर pos=n,g=n,c=2,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
कार्याणि कार्य pos=n,g=n,c=2,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p
एको एक pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भक्षयिष्यामि भक्षय् pos=v,p=1,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
हरि हरि pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p