Original

ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ।क्रुद्धः परिलिहन्वक्त्रं जिह्वया वाक्यमब्रवीत् ॥ १४ ॥

Segmented

ततो वज्रहनुः नाम राक्षसः पर्वत-उपमः क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वज्रहनुः वज्रहनु pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
परिलिहन् परिलिह् pos=va,g=m,c=1,n=s,f=part
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan