Original

कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् ।अब्रवीत्परमकुर्द्धो रावणं लोकरावणम् ॥ १२ ॥

Segmented

कौम्भकर्णि ततस् वीरो निकुम्भो नाम वीर्यवान्

Analysis

Word Lemma Parse
कौम्भकर्णि कौम्भकर्णि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वीरो वीर pos=n,g=m,c=1,n=s
निकुम्भो निकुम्भ pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s