Original

किं वो हनुमता कार्यं कृपणेन तपस्विना ।रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे ॥ १० ॥

Segmented

किम् वो हनुमता कार्यम् कृपणेन तपस्विना रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कृपणेन कृपण pos=a,g=m,c=3,n=s
तपस्विना तपस्विन् pos=n,g=m,c=3,n=s
रामे राम pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
सुग्रीवे सुग्रीव pos=n,g=m,c=7,n=s
सहलक्ष्मणे सहलक्ष्मण pos=a,g=m,c=7,n=s