Original

ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः ।अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥ १ ॥

Segmented

ततो नील-अम्बुद-निभः प्रहस्तो नाम राक्षसः अब्रवीत् प्राञ्जलिः वाक्यम् शूरः सेनापतिः तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
नील नील pos=a,comp=y
अम्बुद अम्बुद pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
तदा तदा pos=i