Original

तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम् ।बलेनावृत्य महता निहनिष्यामि दुर्जयम् ॥ ८ ॥

Segmented

तम् पुत्र-वध-संतप्तम् निर्यान्तम् राक्षस-अधिपम् बलेन आवृत्य महता निहनिष्यामि दुर्जयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
वध वध pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
निर्यान्तम् निर्या pos=va,g=m,c=2,n=s,f=part
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
आवृत्य आवृ pos=vi
महता महत् pos=a,g=n,c=3,n=s
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s