Original

कृतं परमकल्याणं कर्म दुष्करकारिणा ।निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः ।बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् ॥ ७ ॥

Segmented

कृतम् परम-कल्याणम् कर्म दुष्कर-कारिणा निरमित्रः कृतो अस्मि अद्य निर्यास्यति हि रावणः बल-व्यूहेन महता श्रुत्वा पुत्रम् निपातितम्

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
परम परम pos=a,comp=y
कल्याणम् कल्याण pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
दुष्कर दुष्कर pos=a,comp=y
कारिणा कारिन् pos=a,g=m,c=3,n=s
निरमित्रः निरमित्र pos=a,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
निर्यास्यति निर्या pos=v,p=3,n=s,l=lrt
हि हि pos=i
रावणः रावण pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
व्यूहेन व्यूह pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part