Original

उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् ।मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् ।उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः ॥ ६ ॥

Segmented

उपवेश्य तम् उत्सङ्गे परिष्वज्य अवपीडितम् मूर्ध्नि च एनम् उपाघ्राय भूयः संस्पृश्य च त्वरन् उवाच लक्ष्मणम् वाक्यम् आश्वास्य पुरुष-ऋषभः

Analysis

Word Lemma Parse
उपवेश्य उपवेशय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
परिष्वज्य परिष्वज् pos=vi
अवपीडितम् अवपीडय् pos=va,g=m,c=2,n=s,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपाघ्राय उपाघ्रा pos=vi
भूयः भूयस् pos=i
संस्पृश्य संस्पृश् pos=vi
pos=i
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आश्वास्य आश्वासय् pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s