Original

ततो राममभिक्रम्य सौमित्रिरभिवाद्य च ।तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा ।आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ॥ ४ ॥

Segmented

ततो रामम् अभिक्रम्य सौमित्रिः अभिवाद्य च तस्थौ भ्रातृ-समीप-स्थः शक्रस्य इन्द्रानुजः यथा आचचक्षे तदा वीरो घोरम् इन्द्रजितो वधम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
अभिक्रम्य अभिक्रम् pos=vi
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
भ्रातृ भ्रातृ pos=n,comp=y
समीप समीप pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इन्द्रानुजः इन्द्रानुज pos=n,g=m,c=1,n=s
यथा यथा pos=i
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
इन्द्रजितो इन्द्रजित् pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s