Original

आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ ।विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥ ३ ॥

Segmented

आजगाम ततः शीघ्रम् यत्र सुग्रीव-राघवौ विभीषणम् अवष्टभ्य हनूमन्तम् च लक्ष्मणः

Analysis

Word Lemma Parse
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शीघ्रम् शीघ्रम् pos=i
यत्र यत्र pos=i
सुग्रीव सुग्रीव pos=n,comp=y
राघवौ राघव pos=n,g=m,c=1,n=d
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
अवष्टभ्य अवष्टम्भ् pos=vi
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s