Original

ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान् ।संनिवर्त्य महातेजास्तांश्च सर्वान्वनौकसः ॥ २ ॥

Segmented

ततः स जाम्बवन्तम् च हनूमन्तम् च वीर्यवान् संनिवर्त्य महा-तेजाः तान् च सर्वान् वनौकसः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
pos=i
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
संनिवर्त्य संनिवर्तय् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
वनौकसः वनौकस् pos=n,g=m,c=2,n=p