Original

अपूजयत्कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा ।हृष्टा बभूवुर्युधि यूथपेन्द्रा निशम्य तं शक्रजितं निपातितम् ॥ १८ ॥

Segmented

अपूजयत् कर्म स लक्ष्मणस्य सु दुष्करम् दाशरथिः महात्मा हृष्टा बभूवुः युधि यूथप-इन्द्राः निशम्य तम् शक्रजितम् निपातितम्

Analysis

Word Lemma Parse
अपूजयत् पूजय् pos=v,p=3,n=s,l=lan
कर्म कर्मन् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit
युधि युध् pos=n,g=f,c=7,n=s
यूथप यूथप pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
निशम्य निशामय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
शक्रजितम् शक्रजित् pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part