Original

ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः ।सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ॥ १६ ॥

Segmented

ततः प्रकृतिम् आपन्नो हृत-शल्यः गत-व्यथः सौमित्रिः मुदितः तत्र क्षणेन विगत-ज्वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
हृत हृ pos=va,comp=y,f=part
शल्यः शल्य pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
क्षणेन क्षण pos=n,g=m,c=3,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s