Original

विभीषण मुखानां च सुहृदां राघवाज्ञया ।सर्ववानरमुख्यानां चिकित्सां स तदाकरोत् ॥ १५ ॥

Segmented

विभीषण-मुखानाम् च सुहृदाम् राघव-आज्ञया सर्व-वानर-मुख्यानाम् चिकित्साम् स तदा अकरोत्

Analysis

Word Lemma Parse
विभीषण विभीषण pos=n,comp=y
मुखानाम् मुख pos=n,g=m,c=6,n=p
pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
राघव राघव pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
सर्व सर्व pos=n,comp=y
वानर वानर pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
चिकित्साम् चिकित्सा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan