Original

स तस्य गन्धमाघ्राय विशल्यः समपद्यत ।तदा निर्वेदनश्चैव संरूढव्रण एव च ॥ १४ ॥

Segmented

स तस्य गन्धम् आघ्राय विशल्यः समपद्यत तदा निर्वेदनः च एव संरुह्-व्रणः एव च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
विशल्यः विशल्य pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
निर्वेदनः निर्वेदन pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
संरुह् संरुह् pos=va,comp=y,f=part
व्रणः व्रण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i