Original

एवमुक्तः स रामेण महात्मा हरियूथपः ।लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम् ॥ १३ ॥

Segmented

एवम् उक्तः स रामेण महात्मा हरि-यूथपः लक्ष्मणाय ददौ नस्तः सुषेणः परम-औषधम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
हरि हरि pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
नस्तः नस्तस् pos=i
सुषेणः सुषेण pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
औषधम् औषध pos=n,g=n,c=2,n=s