Original

कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम् ।ये चान्येऽत्र च युध्यन्तः सशल्या व्रणिनस्तथा ।तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया ॥ १२ ॥

Segmented

ये च अन्ये ऽत्र च युध्यन्तः स शल्याः व्रणिन् तथा ते ऽपि सर्वे प्रयत्नेन क्रियन्ताम् सुखिनः त्वया

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
pos=i
युध्यन्तः युध् pos=va,g=m,c=1,n=p,f=part
pos=i
शल्याः शल्य pos=n,g=m,c=1,n=p
व्रणिन् व्रणिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
क्रियन्ताम् कृ pos=v,p=3,n=p,l=lot
सुखिनः सुखिन् pos=a,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s