Original

सशल्योऽयं महाप्राज्ञः सौमित्रिर्मित्रवत्सलः ।यथा भवति सुस्वस्थस्तथा त्वं समुपाचर ।विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः ॥ ११ ॥

Segmented

स शल्यः ऽयम् महा-प्राज्ञः सौमित्रिः मित्र-वत्सलः यथा भवति सु स्वस्थः तथा त्वम् समुपाचर विशल्यः क्रियताम् क्षिप्रम् सौमित्रिः स विभीषणः

Analysis

Word Lemma Parse
pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
यथा यथा pos=i
भवति भू pos=v,p=3,n=s,l=lat
सु सु pos=i
स्वस्थः स्वस्थ pos=a,g=m,c=1,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
समुपाचर समुपाचर् pos=v,p=2,n=s,l=lot
विशल्यः विशल्य pos=a,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s