Original

रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः ।बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ॥ १ ॥

Segmented

रुधिर-क्लिन्न-गात्रः तु लक्ष्मणः शुभ-लक्षणः बभूव हृष्टः तम् हत्वा शक्र-जेतारम् आहवे

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
क्लिन्न क्लिद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
तु तु pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
शक्र शक्र pos=n,comp=y
जेतारम् जेतृ pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s