Original

लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ ।अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ ॥ ९ ॥

Segmented

लक्ष्मण-इन्द्रजित् वीरौ महा-बल-शरासनौ अन्योन्यम् जघ्नतुः बाणैः विशिखैः भीम-विक्रमौ

Analysis

Word Lemma Parse
लक्ष्मण लक्ष्मण pos=n,comp=y
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
शरासनौ शरासन pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d