Original

तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः ।रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः ॥ ७ ॥

Segmented

तैः पृषत्कैः ललाट-स्थैः शुशुभे रघुनन्दनः रण-अग्रे समर-श्लाघी त्रिशृङ्ग इव पर्वतः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
ललाट ललाट pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
त्रिशृङ्ग त्रिशृङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s