Original

अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः ।ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् ।अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन् ॥ ६ ॥

Segmented

ललाटे लक्ष्मणम् बाणैः सु पुङ्खैः त्रिभिः इन्द्रजित् अविध्यत् परम-क्रुद्धः शीघ्रम् अस्त्रम् प्रदर्शयन्

Analysis

Word Lemma Parse
ललाटे ललाट pos=n,g=n,c=7,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रदर्शयन् प्रदर्शय् pos=va,g=m,c=1,n=s,f=part