Original

तदसुकरमथाभिवीक्ष्य हृष्टाः प्रियसुहृदो युधि लक्ष्मणस्य कर्म ।परममुपलभन्मनःप्रहर्षं विनिहतमिन्द्ररिपुं निशम्य देवाः ॥ ५४ ॥

Segmented

तद् असुकरम् अथ अभिवीक्ष्य हृष्टाः प्रिय-सुहृदः युधि लक्ष्मणस्य कर्म परमम् उपलभन् मनः-प्रहर्षम् विनिहतम् इन्द्र-रिपुम् निशम्य देवाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
असुकरम् असुकर pos=a,g=n,c=2,n=s
अथ अथ pos=i
अभिवीक्ष्य अभिवीक्ष् pos=vi
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्रिय प्रिय pos=a,comp=y
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
उपलभन् उपलभ् pos=v,p=3,n=p,l=lan
मनः मनस् pos=n,comp=y
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
इन्द्र इन्द्र pos=n,comp=y
रिपुम् रिपु pos=n,g=m,c=2,n=s
निशम्य निशामय् pos=vi
देवाः देव pos=n,g=m,c=1,n=p